A 472-38 Dakṣiṇakālikāpaduddhārakavaca

Template:NR

Manuscript culture infobox

Filmed in: A 472/38
Title: Dakṣiṇakālikāpaduddhārakavaca
Dimensions: 18 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1062
Remarks:


Reel No. A 472-38

Inventory No. 15838

Title Dakṣiṇakālikāpaduddhārakavaca

Remarks ascribed to the Kālīkalpa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.0 x 9.0 cm

Folios 4

Lines per Folio 5

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1062

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

śrīdakṣiṇakāli[[kā]]yai namaḥ ||    ||

śrīdevy uvāca

oṃ

devadeva jagannātha bhaktānugrahakāraka ||

sarvāpada(!) samāpnoti paritrāṇaṃ kathaṃ naraḥ || 1 ||

īśvara uvāca ||

śṛṇu devi pravakṣyāmi guhyād guhyataraṃ param ||

āpaduddhāraṇaṃ nāma kavacaṃ paramādbhutam || 2 || (fols. 1v1–4)

End

devīṃ hṛdi samārādhya paṭhitvāṣṭādhikaṃ śatam ||

khaḍgādibhir avadhya syād bandhanān mucyate kṣaṇāt || 15 ||

guruvaktrāt samāsādhya lakṣaṃ yaḥ prapaṭhec chuciḥ ||

parituṣṭāṃ tadā kāli tasya pratyakṣatāṃ vrajet || 16 ||     || (fols. 3v4–4r2)

Colophon

iti śrīkālīkalpe dakṣiṇakālikāyā⟨ṃ⟩ āpaduddhārakavacaṃ samāptaṃ śubhaṃ bhavatu sarvadā⟨ḥ⟩ ||     ||     ||    ||     ||    || (fol. 4v2–3)

Microfilm Details

Reel No. A 472/38

Date of Filming 03-01-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 11-11-2009