A 472-38 Dakṣiṇakālikāpaduddhārakavaca
Manuscript culture infobox
Filmed in: A 472/38
Title: Dakṣiṇakālikāpaduddhārakavaca
Dimensions: 18 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1062
Remarks:
Reel No. A 472-38
Inventory No. 15838
Title Dakṣiṇakālikāpaduddhārakavaca
Remarks ascribed to the Kālīkalpa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.0 x 9.0 cm
Folios 4
Lines per Folio 5
Foliation figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/1062
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīdakṣiṇakāli[[kā]]yai namaḥ || ||
śrīdevy uvāca
oṃ
devadeva jagannātha bhaktānugrahakāraka ||
sarvāpada(!) samāpnoti paritrāṇaṃ kathaṃ naraḥ || 1 ||
īśvara uvāca ||
śṛṇu devi pravakṣyāmi guhyād guhyataraṃ param ||
āpaduddhāraṇaṃ nāma kavacaṃ paramādbhutam || 2 || (fols. 1v1–4)
End
devīṃ hṛdi samārādhya paṭhitvāṣṭādhikaṃ śatam ||
khaḍgādibhir avadhya syād bandhanān mucyate kṣaṇāt || 15 ||
guruvaktrāt samāsādhya lakṣaṃ yaḥ prapaṭhec chuciḥ ||
parituṣṭāṃ tadā kāli tasya pratyakṣatāṃ vrajet || 16 || || (fols. 3v4–4r2)
Colophon
iti śrīkālīkalpe dakṣiṇakālikāyā⟨ṃ⟩ āpaduddhārakavacaṃ samāptaṃ śubhaṃ bhavatu sarvadā⟨ḥ⟩ || || || || || || (fol. 4v2–3)
Microfilm Details
Reel No. A 472/38
Date of Filming 03-01-1973
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 11-11-2009